________________
10
अलङ्कारमणिहारे
फारे । अपि विज्वलति भुजोष्मणि वेपथुमभजन्त हन्त दैत्येन्द्राः ॥। २०१५ ।।
अत्र दैत्येन्द्रगतत्रासरूपभावादयः
'रतिभावस्याङ्गम् ॥
कविगतभगर्वाद्वपयक
इत्यलंकारमणिहारे भवोदयसरां नवोत्तरशततमः .
अथ भावसंधिसरः ( ११० )
भावाङ्गत्वे भावसंधेर्भावसंधिरलंकृतिः ॥
'भावसंधिस्तु भावानां तुल्यानां व्यङ्गयता यदि' इत्युक्तलक्षणभावसंधेर्भावाङ्गत्वे भावसंधिरलंकारः ॥
यथा
भुजबलहत भैष्मीमुखविलोकनोत्फुल्ललोचनद्वंद्वः । चैद्याद्यभियोगवशादृङ्खञ् शार्ङ्गं च जयति यदुवीरः ॥ २०१६ ॥
:1
अत्र भुजबलहृतेत्यादिना शृङ्गाररसव्याभेचारिणो हर्षस्य वैद्याद्याभियोगवशतश्शा मेहणेनानुभावेन वीररसव्यभिचारिण आवेगामर्षादेश्च संभूयवृत्तेः भावसंधिः । स च भगवद्विपर कविगतरतिभावस्याङ्गम् ॥
इत्यलंकारमणिहारे भावसंधिसरो दशोत्तरशततमः