________________
शब्दालङ्कारसर: (१२२)
अत्र पादचतुष्टयेऽपि व्यञ्जनयुग्मानामव्यवधानेनाट त्तेश्छेकानु
प्रासः ॥
173
वृत्त्यनुप्रासः
उल्लङ्घय संख्यानियमं पौनरुक्त्यं भवेद्यदि । एकद्वित्र्यादिवर्णानां वृत्त्यनुप्रासमूचिरे ॥
अत्रैकस्य व्यञ्जनस्य सकृदावृत्तौ वैचित्र्यविरहात्सामथर्यादसकृदावृत्तिर्लभ्यते । द्वयोस्तु सकृदेव । अन्यथा छेकानुप्रासो भवेत् । व्यवधाने त्वसकृदात्तावपि न विरोधः । त्रयादीनां सकृदसकृद्वा व्यवधानेनाव्यवधानेन वा आवृत्तिर्द्रष्टव्या । वृत्तिशब्देन वैदर्भीर्यादयो विवक्षिताः । तदुपलक्षितोऽनुप्रासो वृत्त्यनुप्रासइत्याहुः ॥
यथा
मुरघातुकमरतकवरविसृमररुचिनिचयमेचकीभूता । आलसति नीलचेलकनिचोलितेवाहिभूभृतो भूमिः ॥ २२३१ ॥
फणिवरणीधररमणी रमणीयमणीललन्तिकालतिका । उन्मीलति काऽपि महामहिममही देवता मुदे जगताम् ॥ २२३२॥
कोमलकमलजरुचिमदहररुचिमदुदारलोचने देवे । मुदिरमदरभ सनिर्जयरभसि निजाङ्गेऽस्तु मम मनो लग्नम् ॥ २२३३ ॥