________________
संकरसरः (१२१)
161
श्रमानुगुणकर्मानुष्ठानादरस्यावश्यभावात्तस्य सद्भातसाधनत्वादिति भावः। अथ अर्चिरादिमार्गप्राप्तयव्यवहितमेव समस्ता सर्वाऽपि सक्रिया अर्चिराद्यातिवाहिकक्रियमाणस्संमानः भवतीत्यनुषज्यते। वैपरीत्येऽनिष्टमाह-असद्गतिरित्यादिना। -क्रियायोगे उक्तविधकर्मानुष्ठाने अनादरे सति असद्गतिर्भवति । ब्रह्मविदामप्याश्रमकर्मलोपे दूषितान्तःकरणतया विद्योत्पत्तेरेवासंभवादसद्गतिर्भवतीति भावः । यद्वा सतः परब्रह्मणश्श्रीनिवासस्य पदे चरणौ विन्दन्ति प्राप्तवन्तीति तथोक्तानां विन्दतेः क्विम् । प्रपनानामित्यर्थः । संबन्धसामान्ये षष्ठी। क्रियायोगे कैंकर्यलाभे आदरे सति सद्गातः जनानामिति शेषः । अनादरे असद्गतिरेव भवति । भगवत्प्रपन्नजनविषयककै कर्यादरतदभावाभ्यां भगवदनुग्रहलाभतदभावौ भवत इति भावः । अत्र
सिद्धिर्भवति वा नेति संशयोऽच्युतसेविनाम् । न संशयोऽस्ति तद्भक्तपरिचर्यारतात्मनाम् ॥ अनाहतसुतं गेही पुरुषं नाभिनन्दति ।
तथाऽनर्चिततद्भक्तं भगवान्नाभिनन्दति ॥ इत्यादिकमनुसन्धेयम् ॥ ___ अन्यत्र-सत् प्रशस्तं यत् पदं शब्दशास्त्रं तद्विदां व्याकरणवेत्तृणामित्यर्थः । आदरे आदररूपार्थे विवक्षिते क्रियायोगे क्रियाशब्दसंबन्धे सत् गतिः इति छेदः । सत् सदित्याकारकमव्ययं गति: गतिसंज्ञकं भवतीत्यर्थः। अथ समस्ता सदित्यनेन समासं प्राप्ता । क्रियेति विशेष्यकटाक्षेण स्त्रीत्वम् । क्रिया सक्रिया भवति सत्क्रियेति निष्पद्यते। अनादरे अनादररूपार्थे विवक्षिते क्रियाशब्दयोगे । असत् गतिरिति छेदः । असत् अस