________________
160
अलङ्कारमणिहारे
एकवाचकाश्रितत्वमात्रस्यैव तत्रैकवाचकानुप्रवेशशब्दार्थत्वात् । न चैवमर्थालंकारस्य वाचकवृत्तिताविरहात्कथमेकवाचकानुप्रवेशविषयतोते वाच्यम् , तस्यापि वाच्यतासंबन्धेन तडुपपत्तेरित्याहुः ॥
यथावा-.
भवति खलु सत्पदविदामिह सद्गतिरादरे कियायोगे। अथ सक्रिया समस्ताऽप्यसद्गतिरनादरे क्रियायोगे ॥ २२१९ ॥ __सत्पदविदां सदिति यत्पदं वस्तु ब्रह्मरूपं वस्त्वित्यर्थः । ‘ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधस्स्मृतः' इत्युक्तेः। ‘पदं व्यवसितत्राणस्थानलक्ष्माविवस्तुषु' इत्यमरः । यद्वा ब्रह्मस्वरूपमित्यर्थः । 'तद्विष्णोः परमं पदम्' इत्यत्र ‘पद्यत इति पदं स्वरूपम्' इति व्याख्यानात् । तत् विदन्तीति तथोक्ताः। तेषां कर्तरि षष्ठी। परब्रह्मापासकानामित्यर्थः। वेदनोपासनध्यानादिशब्दानामैकार्थ्यस्य 'आवृत्तिरसकृदुपदेशात्' इत्यादौ भाष्ये स्थापितत्वात् क्रियायोगे कर्मयोगे अनभिसंहितफलकर्मानुष्ठाने आदरे सति सद्गतिः शरीरावसाने अचिरादिमार्गगमनं भवति खलु । खलुश्शास्त्रीयप्रसिद्धौ ॥
विद्यां चाविद्यां च यस्तद्वेदोभयग् सह । अविद्यया मृत्यु तीा विद्ययाऽमृतमश्नुते ।। 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषान्त' । इयाज सोऽपि सुबहून्यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्तु मृत्युमविद्यया ॥ 'ये चेमेऽरण्ये श्रद्धां तप इत्युपासते तेऽर्चिषमेवाभिसंपद्यन्ते' इत्यादिप्रमाणानुरोधेन ब्रह्मविदामपि विद्यासहकारित्वेना