________________
संकरसरः (१२१)
159
चये। सत्त्वं सत्संज्ञावत्त्वमाप नैव विजहाति । 'तौ सत्' इति शतृशानचास्सत्संज्ञाविधानादिति भावः। त्वदभक्तिभृति त्वदभक्तिभृच्छब्दे प्रत्यय इत्यस्यात्राप्यनुषङ्गः । प्रत्यय: किप्प्रत्ययः स्वयं असत्त्वं सत्संज्ञाभावं शतुरिव विपस्सत्संज्ञाया आविधानादिति भावः। यद्वा असत्त्वं अविद्यमानत्वं एत्य विपस्सर्वस्यापि 'लशक्कतद्धिते । उपदेशेऽजनुनासिक इत् । हलन्त्यम्' इति ककारेकारपकारणामित्संज्ञायां 'तस्य लोपः' इत्यनेन वकारस्य 'वेरपृक्तस्य' इत्यनेन च लोपविधानादिति भावः । तस्य त्वदभक्तिभृच्छब्दस्य तान्तत्वं तकारान्तत्वं ददाति । किपः पित्कत्त्वात् । 'हस्वस्य पिति कृति तुक्' इति भृ इत्यस्य तुगागमे तकारान्तत्वं भवतीति भावः। विन्निमित्तकत्वात्तुगागमस्य तान्त. तायास्तहत्तत्वोक्तिः । अत्र प्रकृताप्रकृतयोनिप्रत्यययोश्श्लेषः । प्रकृतार्थकक्ष्यायां ज्ञानस्य ग्लानतारूपकारणसत्त्वेऽपि सत्त्वपरित्यागरूपकार्यानुदयस्य वर्णनाद्विशेषोक्तिः पूर्वार्धे । उत्तरार्धे तु सामान्यज्ञानस्य भगवद्भक्तयभरणरूपकारणानुगुणासत्त्वप्राप्तयादिकार्यवर्णनात्समालंकारः ॥
महावाक्यार्थस्तु-भगवद्भताभक्तगतप्रत्यययो_लक्षण्यवर्णनात्मकन्यातरेकरूपः । अप्रकृतार्थकक्ष्यायां तु शतृप्रत्ययस्य तान्तत्वसत्त्वप्राप्तयोः विष्प्रत्ययस्यासत्त्वप्राप्तितान्तताप्रदानयोश्चानुरूपयोर्वर्णनात्समालंकारद्वयं चेत्येतेऽर्थालंकाराः तकारपौनरुक्तयलक्ष. णवृत्त्यनुप्रासश्चेत्येतेषामेकस्मिन्नेव वाचकेऽनुप्रवेश इत्येकवाचकवाचकानुप्रवेशसंकरः ॥
न च शब्दालंकारस्य पदावाच्यतया एकस्मिन् वाचके वाच्यतयाऽनुप्रवेशाभावात्कथं तस्यैकवाचकानुप्रवेश इति वाच्यं