________________
संकरसरः (१२१)
143
वदति परमकरुणाकरं त्वां न कोऽपि सुदृक् हिंसकं ब्रवीतीति भावः। अत्र विपरीतहक्त्वस्य नतनासेत्युक्ति प्रति सुदृक्त्वस्यावनाट इत्यनुक्तिं प्रति च हेतुत्वात्काव्यलिङ्गद्यम् । विपरीत दृग्गतदुरुक्तिदोषेण भगवतोऽवनाटत्वरूपदोषानुदयलक्षणावशालंकारश्चैकवाचकानुप्रविष्टे ॥
यथावा
मायूरं शेखरितं नन्दकिशोर त्वयेति माद्यत्त्वात् । भूत्वा मुखे सकेकं केयूरीभूय भूषयति बाहुम् ॥ २२००॥
हे नन्दकिशोर ! मयूरस्यावयवो मायूरं 'अवयवे च प्राण्योषधिवृक्षेभ्यः' इत्यवयवरूपार्थे वैकारिकोऽण् । मयूरापिञ्छामत्यर्थः । इदं कर्तृ त्वया शेखरितं शेखरवत्कृतं अलंकृतमित्यर्थः । यद्वा शेखरः कृतं शेखरितं परां काष्ठामुत्कर्षस्य प्रापितमित्यर्थः । अवतंसतया धृतामति तु तत्त्वम् । इति हेतोः माद्यत्त्वात् माद्यतो भावः माद्यत्त्वं तस्मात् माद्यतेश्शत्रान्ताद्भावे त्वप्रत्ययः । माद्यत्त्वं च निष्कृष्यमाणं मदसंबन्ध एव कृत्तद्धितसमासेषु संम्बन्धाभिधानं त्वतलौ' इति शाब्दिकोक्तः । हर्षातिरेकप्रयुक्तमदादित्यर्थः । माः माकारः आद्यो यस्य तत् माद्यं तस्य भावः माद्यत्त्वं तस्मात् तकारस्य ‘अनचि च' इति द्वित्वं । मायूरशब्दस्य तथात्वादिति भावः। ल्यब्लोपे पञ्चमी । माकाराद्यत्त्वं विहायेत्यर्थः । शब्दार्थयोस्तादात्म्यम् । मुखे वदने सकेकं केकया मयूरवाण्या सह सतत इति सकेकं स्वावयविभूतमयूरवत् स्वयमपि मदपारवश्यात्कोकारवं वितन्वादित्यातशयोक्तः । अन्यत्र