________________
144
अलंकारमणिहारे
मुखे मावर्णविघटिते आदिभागे सकेकं केवणेन सहवर्तत इति तथोक्तमित्यर्थः। ‘शेषाद्विभाषा' इति कः । भूत्वा केयूरीभूय अङ्गदं संपद्यमान भूत्वा उक्तरीत्या केयूरपदं भूत्वेति चार्थः । बाहुं तव भुजं भूषयति। स्वशेखरीकरणप्रत्युपचिकीर्षया बहुमानयतीति भावः । अलंकरोतीति वस्तुस्थितिः। केयूरस्य मयूरपिञ्छतादात्म्यसंभावनया तस्य मरकतमणिमयत्वं द्योत्यते । अत्र भगवन्मयूरपिञ्छयोः परस्परोपकारवर्णनादन्योन्यालंकारः उत्प्रेक्षया एकवाचकानुप्रविष्टः ॥
यथावामालूरं तव कुचयुगजिगीषु तेनान्तरेवगमितलयम् । मायूरं भूत्वाऽथ त्वन्मौळिविलासि नन्दसुतललने ॥ २२०१ ॥ ___ मालूरं बिल्वफलं मालूरमिति पदं च। तव कुचयुगजिगीषु सत् अतएव तेन कुचयुगेन । अन्तरेव केनाप्यविज्ञातमेवेति भावः । गमितलयं प्रापितप्रलयं सत् अथ अनन्तरं मायूरं मयूरबर्ह भूत्वा । पक्षे अन्त: मध्यभाग एव गमितः उत्सारित: लः लकारो येन ताहशो य: यकारः यस्य तत्तथाभूतं मालूरपदं मध्यस्थलकारोत्सारणेन तत्रैव यकारेण संगमितं सत् मायूसमिति निष्पन्नमित्यर्थः । त्यन्मौळी विलासि विलसनशीलं भवति । वैरनिर्यातनाय साक्षात्प्रतिपक्षभूतायास्तव शिरोऽधिरोहतांति भावः । नन्दसुतललने इति संबोधनं मायूरपिञ्छं तस्येव तवाऽपि शेखरीभवतीत्यमिप्रायगर्भम् । त्वन्मौळिः तव धमिल्ल इव विलासीति तु तत्त्वम् । 'मौळिः किरीटे धमिल्ले चूडायामनपुंसकम् ' इति मेदिनी। बर्हत्वावस्थां प्राप्य त्वत्कब