________________
संकरसरः (१२१)
113
बाधकं, यथा अत्रैव पद्ये तृतीयचरणे जगदामोदविधातरि' इति कृते प्रकामं भवतु तत्रोपक्रमानुरोधादुपमितसमास एव ॥
एवं
वृषभूभृति विबुधानामावासे श्रीनिवासकल्पतरौ। जगदामोदविधातरि जयति श्रीमञ्जरी महोदारे ॥ २१७० ॥ ___ इति पूर्वोदाहृतपद्यस्यैव प्रकारान्तरेण प्रणयने श्रीमञ्जरीवत्र सामान्यधर्माप्रयोगेऽपि नोपमासमासो युक्तः । किंतु श्रीनिवासपारिजात इत्यत्र जगदामादेत्यादिसामान्यधर्मप्रयोगबलादपकसमासे स्थिते तदनुरोधस्यैवाचितत्वात् । अन्यथा प्रथममभेदप्रया. नतया प्रकृष्टं रूपकमवलम्ब्य पश्चाद्भेदाभेदप्रधानतया ततोऽपकष्टाया उपमाया अवलम्बने पतत्प्रकर्षदोषोऽपि स्यात् ।।
यथावामणिवरपरिरब्धाया वक्षस्थल्याः फणीन्द्रशिखरिमणेः । मौक्तिकमाला विलसति ललिता स्वेदोदबिन्दुमालेव ।। २१७१ ॥
अत्र स्वेदोदबिन्दुमालेवेत्युत्प्रेक्षा न तूपमा, तथा सति मणिवरपरिरब्धाया इति वक्षस्स्थलीविशेषणस्य नैरर्थिक्यापातात्। मौक्तिकमालायास्स्वेदबिन्दुमालोपमाया उक्तविशेषणनैरपेक्ष्येणैव सिद्धेः । अतो मणिवरेत्यादि वक्षस्स्थलीविशेषणमुपमाबाधकम् ॥
अभिन्नपदबोध्यास्स्युर्नानालंकृतयो यदि । तदैकवाचकानुप्रवेशसंकर इष्यते ॥