________________
112
अलंकार मणिहारे
प्रयोगेऽपि समासविधानात् व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थत्वादस्य वचनस्य । तस्मादिह उपमारूपकयोस्संदेह एव युक्तः ॥
रूपकबाधकादुपमापरिग्रहो यथा
नमदमरमकुटपटलीघटितमणी किरणपुञ्जपिअरितम् । भव्यं तनोति जगतां दिव्यं फणिशेल
नाथपदपद्मम् ॥ २१६८ ॥
अत्र नमदमरेत्यादि विशेषणं पद्मे कथंचिदप्यसंभवीति पदमेव पद्ममिति रूपकस्य बाधकं न तु तटस्थम् ॥
एवं -
वृषभूभृति विबुधानामावासे पारिजात इव लसति । जगदामोदविधात्री जयति श्रीमञ्जरी मुरं द्विषति ।। २१६९ ॥
विबुधानां विदुषां देवानां वा आवासे निवासभूते वृषभूभृति शेषाद्रौ । पक्षे वृषा इन्द्रः भूभृत् राजा यस्य तस्मिंस्तथोक्ते । विबुधानामावासे त्रिदशालये पारिजात इव लसति प्रकाशमाने मुरं द्विषति श्रीनिवासे 'द्विषश्शतुर्वा' इति द्वितीया । जगतां आमोदस्य आनन्दस्य परिमळस्य च विधात्री । शेषषष्ठयास्समासः । श्रीः लक्षीरेव मञ्जरी वल्लरी जयति । अत्र श्रीमञ्जरीत्यत्र रूपकमेवाभ्युपेत्यं, जगदांमोदविधात्रीति सामान्यधर्मोपादानात्तस्य चोपमाबाधकत्वात् । न च पारिजात इवेत्युपमोपक्रमानानुरूप्यमिति वाच्यम्, सत्यपि बाधके उपक्रम एवानुरोद्धव्य इतीदं न वेदानुशासनम्, नापि धर्मानुशासनं न वा राजशासनम् । यत्र तु न