________________
114
अलंकारमणिहारे
अर्थयोश्शशब्दयोश्शब्दार्थयोऽप्येकवाचके । अनुप्रवेशतस्सोऽयं त्रिविधः परिकीर्तितः॥
अभिन्नपदबोध्यनानालंकारत्वमेकवाचकानुप्रवेशसंकरः। तत्र च अर्थालंकारयोश्शब्दालंकारयोर्वा एकस्मिन् वाचके अनुप्रवेशेन त्रैविध्यम् । अर्थालंकारयोरेव एकवाचकानुप्रवेश इति दीक्षिताः। शब्दालंकारयोरापे स इति सर्वस्वकारः। शब्दार्थालंकारयोरेवेति काव्यप्रकाशकारः ॥
तत्राद्यो यथा
त्वदितरदैवतभजनाद्यदि विन्देतामृतं जनो जातु । उदमन्थादपि शौरे नूनं विन्देत स खलु नवनीतम् ॥ २१७२॥ ___ उदकस्य मन्थः ‘मन्यौदन' इत्यादिना उदकशब्दस्य वैकल्पिक उदादेशः । अत्र प्रतिपाद्यमानोऽर्थस्तुल्यवाक्याथै क्यारोपलक्षणनिदर्शनारूपः । किंचितर्कणमन्यत्तर्कणसाधनमित्युक्तसंभावनरूपश्चेत्यनयोरीलंकारयोरेकानुपूर्वीबोधितत्वादेकवाचकानुप्रवेशसंकरः॥
यथावा__ सुरपुङ्गवे समस्तस्तत्पुरुषे भजति गौरवं स्वान्ते। धने सुशब्दतामथ योऽनेस्यात्कथं नु स सुशब्दः ॥ २१७३ ॥
सुरपुङ्गवे देवसार्वभौमे । तत्पुरुषे इत्यत्र तदिति भिन्नं पदं गौरवविशेषणम् । पुरुषे श्रीमति नारायणे समस्त' सर्वोऽपि लोकः