________________
संकरसरः (१२१)
र्थः । गाम्भीर्य दुष्प्रवेश्यत्वं दुराधर्षत्वं निम्नत्वं चेत्यर्थः । अन्यत्पूर्ववत् । यद्वा प्रस्तुत शैलवृत्तान्ते वर्ण्यमाने प्रस्तुतश्रीनिवासवृत्तान्तस्यैव द्योतनात् प्रस्तुताङ्कुरः । अथवा वाच्यस्यैव भगवद्रूपार्थस्य भङ्गयन्तरेण वर्णनात्पर्यायोक्तम् । आहोस्वित् एकोहार्य इत्यत्र एकः हा अर्थ: आर्य इति वा छेदेन विशेष्यस्यापि श्लिष्टतया अर्थस्य आर्यस्य वा अप्रकृतस्य अहार्यस्य शेषाद्रेः प्रकृतस्य च श्लेषः । उपपादितेष्वेतेष्वेकत्रैव कविसंरम्भस्यावस्थापयितुमशक्यतया एतेषां संदेहसंकरः । अर्यः स्वामी एकोऽधिपतिरित्यर्थः ‘अर्यस्स्वामिवैश्ययोः' इति निपातनात् 'ऋ गतौ ' इत्यस्माद्धातोर्यत् । आर्यः प्राप्यः आचार्य इत्यर्थः उक्तादेव धातोः 'ऋहलोर्ण्यत्' ते ण्यत् । इदं ' अर्य हस्वामि' इत्युक्तसूत्रस्य प्रत्युदाहरणम् । हेत्यव्ययं गांभीर्यचिन्तन प्रयुक्त विस्मये । 'विस्मये
जुगुप्सायां ह, इति शेषः । अर्यपक्षे स्वामिपक्षे उक्त एवार्थोऽनुसंधेयः । अर्यपक्षे तु क्षोभं गमितोऽपि 'इमा र मास्सरथास्सतूर्या: ' इत्युक्तदिशा क्षोदिष्ठफलप्रर्दशनादिभिरितरैः प्रलोभितोऽपि विहतिलवमपि तदासङ्गकृतचित्तविकारलेशमपि नैति । 'तवैव वाहास्तव नृत्तगीते' इत्यादिवत्तत्सर्वं प्रत्याख्याय 'वरस्तु मे वरणीयस्सएव' इत्युक्तरीत्या अस्खलितचित्तवृत्तिरेव भवतीति भावः । श्रीधाम्नः विद्यानिधेः स्थिराशयस्य स्थिरे मोक्षे आशयः अभिप्रायः यस्य तस्य श्री स्थिरशब्दयोः कोशस्तु प्रागुक्त एव । अस्य अहार्यस्य अर्यस्य आर्यस्य च गाम्भीर्य गदितुं क इष्टामित्यर्थः ॥
यथावा
―――
107
मरकतमणिरेकोऽयं स्फुरतितरां सकललोकविभवकृते । भाग्यगरीयांसोऽमुं भोग्यतमं प्राप्नुवन्ति नैवान्ये ॥ २१६१ ॥
ALANKARA IV.
10*