________________
106
अलंकारमणिहारे .
सतोऽपि स्वज्ञानस्य गोपनेन दुर्ग्रहत्वं वा। तदभिप्रायेण हि सर्वशस्याप्यविज्ञातृत्वोक्तिः । गादतुं वर्णयितुं क इष्टां शक्नयात् ॥ ___ अत्राप्रस्तुतस्य कस्यचिन्महागिरेः प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे भगवति श्रीनिवासे पर्यवस्यतीत्याभसन्धौ अप्रस्तुतप्रशंसा, प्रस्तुतवृषाद्रिवृत्तान्ते वर्ण्यमाने विशेषणसाम्यादप्रस्तुतमहाराजवृत्तांतस्य वा तथाविधदुग्धपयोनिधेर्वा वृत्तान्तस्य प्रतीतेस्लमासोक्तिर्वा । अस्मिन् प्रकारे वृषगिरिपक्षे सुमहान् शोभिर्महरुत्सवैः अनितीत्यन् अनितेः क्किए । महाराजपक्षे शोभनं महत् राज्यं यस्य तथाभूतः 'वर्तमाने पृषत्' इत्यादिना शतृवद्भावातिदेशादुगित्त्वानुम् । ‘महती वल्लकीभेदे राज्ये स्थातु नपुंसकम्' इति मेदिनी। 'महद्राज्यं च' इत्यमरश्च । पयोधिपक्षे अतिमहान् आतिविपुलः क्षोभं गमितोऽपि वृषगिरिपक्षे भगवदर्शनलिप्सुभिर्जनैरारोहणचरणघट्टनादिभिस्सम्मर्दितोऽपीयर्थः। महाराजपक्षे वैरिजनाधिक्षपादिभिः कदर्थितोऽपात्यर्थः । पयोधिपक्ष अमृताद्यर्थिभिस्सुरैर्मथनेन विलोडितोऽपात्यर्थः । विकृतिलवमपि नैति । स्थिराशयस्य आये स्थिराणां सालपर्णीवृक्षाणां आशयस्य आधारस्य 'स्थिरा भूसालपोर्ना शनी मोक्षबलाद्रिषु' इति मेदिनी । द्वितीये स्थिरा भूः शये करे यस्य तस्य स्वायत्तधरणीकस्येत्यर्थः । तृतीये स्थिरायाः भूमेः आ समन्तात् शेत इति शयः तस्य पचाद्यच् । मेखलावद्भवं वेष्टितवत इत्यर्थः । श्रीधाम्न: आद्यपक्षे
श्रीपदत्वाच्छियो वासाच्छब्दशक्तया च योगतः । रूढ्या श्रीशैल इत्येवं नाम चास्य गिरेरभूत् ॥ इति वारोहोक्तरीत्या लक्ष्मीनिवासस्थानभूतस्येत्यर्थः । द्वितीये त्रिवर्गसंपत्त्याश्रयस्येत्यर्थः । तृतीये श्रीजन्मनिकेतनस्येत्य