________________
संकरसरः (१२१)
105
यथावा
सुमहानेकोऽहार्यः क्षोभं गमितोऽपि नैति वि. कृतिलवम् । गाम्भीर्य श्रीधानः स्थिराशयस्यास्य को गदितुमीष्टाम् ॥ २१६० ॥
सुमहान् गिरिपक्षे अतिविशालः भगवत्पक्षे अतिपूज्यः मह्यते पूज्यते इति महान् इति व्युत्पत्तेः । एकः अहार्यः गिरिः । पक्षे इतरैरसंहार्यः।
ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च।
प्रसह्य हरते यस्मात्तस्माद्धरिरितार्यते ॥ इति भगवत एव सर्वसंहर्तृत्वोक्तेः । क्षोभं गमितोऽपि पुष्पफलशिलादार्वा दिवस्तुलिप्सुभिर्जनैः स्वस्वाभीष्टप्रेप्सुभिरर्थिभिश्च क्षोभितो विकृतिलवं विकारलेशमपि नैति । स्थिराया: भुवः आशयस्य आधारस्य जलाशय इतिवत् भूधरस्योत यावत् ' यद्वा स्थिराः आशया: पनसाः यस्मिन् तस्य ‘आशयः स्यादभिप्राये पनसाधारयोरपि' इति मेदिनी । पक्षे स्थिरहदयस्येत्यर्थः । शरणागतसंग्रहे दोषप्रदर्शकैरन्तरङ्गैरप्यकम्पनीयहृदयस्योत भावः । तथाचाह–'मित्रभावेन संप्राप्तं न त्यजेयं कथंचन' इति । श्रीधाम्नः सरळद्रुमाणां बिल्वानां वा आश्रयस्य 'श्रीर्वेषरचनाशोभासंपत्सरळशाखिषु । वाणीलक्ष्मलिवलेषु विषे बित्वेऽपि' इति रत्नमाला । 'श्रीर्वेषरचनाशोभाभारतीसरळद्रमे । लक्ष्मयां त्रिवर्गसंपत्तिविद्योपकरणेषु च' इति मेदिनी च । पक्षे श्रीनिवासस्येत्यर्थः । अस्य गिरेभगवतश्च गाम्भीर्य दुष्प्रवेशत्वं अक्षोभ्यत्वं वा । भगवत्पले भक्तानुग्रहबदान्यत्वादेरामूलतो दुरवगाहत्वं आश्रितापराधेषु प्रतिग्रहीतृनिकर्षादिषु च
ALANKARA IV.
10