________________
108
अलंकारमणिहारे
- अत्र भगवानेव मरकतमणितयाऽध्यवसीयत इति रूपकातिशयोक्तिः, आहोस्वित् अयमिति विषयं भगवन्तं निर्दिश्य तस्मिमरकतमाणित्वारोपाद्रूपकं, अथवा भगवतो मरकतमणित्वेन संभावनाद्वस्तूत्प्रेक्षा गम्या, उत अप्रस्तुतमरकतवृत्तान्तेन प्रस्तुतश्रीनिवासवृत्तान्तप्रतीतेरप्रस्तुतप्रशंसा, किंधा मरकतमणित्वेनाध्य वसितस्य श्रीनिवासस्य सकललोकविभवकृते स्फुरतीति लोकसिद्धगारुत्मतापेक्षया विशेषस्य गम्यमानत्वाद्वयतिरेकः, आहो श्रीनिवासस्यैव भङ्गयन्तरेण वर्णनात्पर्यायोक्तमिति भूयसामलकाराणां संदेहसंकरः ॥
यथावा-- . त्वदपाङ्गप्रत्यूषे विदळितदुरितौघसंतमसदोषे । उरगगिरिनाथ विसरति परितो विकसति मदन्तरङ्गनब्जम् ॥ २१६२ ॥
___ अत्र त्वदपाङ्गः प्रत्यूष इव, अघयू, संतमसमिव अन्तरङ्गं अब्जमिवेत्युपमाया वा, त्वदपाङ्ग एव प्रत्यूषः । अघयूधमेव संतमसं अन्तरङ्गमेवाजमिति रूपकस्य वा साधकबाधकप्रमाणाभावेनानिश्चयात्संदेहन संकरः। साधकबाधकप्रमाणे न्यायदोषरूपे । यत्र न्यायदोषलक्षणसाधकबाधकप्रमाणयोरन्यतरस्यावतारः तत्रैकतरस्य निश्चयान्न संदेहः । न्यायश्च क्वचिदुपमायास्साधकः । रूपकस्य तु न साधको नाप्यत्यन्तप्रतिकूलः । क्वचित्तु रूप्रकस्य साधकः । उपमायास्नु न साधको नाप्यन्त्यन्तप्रतिकूल एब, दोषोऽपि क्वचिदुपमाया बाधकः रूपकस्य तु तटस्थः । क्वचित्तु रूपकस्य बाधकः उपमायास्तटस्थः । एवमलंकारान्तरयोरपि न्यायदोषावूहनायो॥