________________
संकरसरः (१२१)
101
यायाञ्चेदित्यभिप्रायः। तदा त्वञ्चरणपूजानाहस्स्यात् । स्तबकजन्मना विना तदर्हता न स्यादिति भावः। बस्तः बस्तशब्दः अधशिशराः विपरीतस्सन् स्तब इति निष्पन्नः ततः यदाकदाचित् कान्तश्चेत् कवर्णान्तस्स्याद्यदि स्तबकशब्दो भावतेति वस्तुस्थितिः। अत्र बस्तः स्तबकस्स्याञ्चेत्त्वञ्चरणाचनाहस्स्यादिति संभावना वा। इदं न कदापि सिध्यतीति मिथ्याध्यवसितिति कविसंरम्भस्य निर्णेतुमशक्यत्वादनयोस्संदेहसंकरः ॥
यथावा
अर्पयसि स्म यदा त्वं कार्पण्यं माधव प्रपित्सोमें। मन्ये सर्वाधिक्यात्तदैव कारुण्यमन्तरे व्यतनोः॥ २१५६ ॥ हे माधव! प्रपित्सोः त्वत्प्रपदनमिच्छतः मे कार्पण्यंअङ्गसामग्नसंपत्तेरशक्तेश्चापि कर्मणाम्। अधिकारस्य चासिद्धेशकालगुणक्षयात् ॥ उपाया नैव सिद्धयन्ति ह्यपाया बहुलास्तथा। इति या गर्वहानिस्तु दैन्यं कार्पण्यमुच्यते ॥ इति लक्षितं प्रपदनाङ्गं यदा अर्पयसि स्म कार्पण्योपलक्षितमङ्गजातमददाः तदैव अन्तरे मनसि सर्वाधिक्यात् सर्वातिशायितया कारुण्यं मयि कृपां व्यतनोरिति मन्ये। अन्यधा ममेडशीमङ्गसंपत्ति नार्पयेरेवेति भावः। पक्षे यदा कार्पण्यमिति पदं अर्पयसि पवर्णरहितं करोषि स्म तदा सर्वाधिक्यमिति छेदः । सः त्वमिति योजना एवंविधस्त्वं अन्तरे मध्ये वर्वाधिक्यात् रुवर्णाधिक्यात् कारुण्यं व्यतनोति मन्ये । कार्पण्यशब्दस्य पंवोंत्सारणेन मध्ये तत्रैव रुवर्णन्यासेन च कारुण्यमिति निष्पादना