________________
काव्यालङ्गसरः (६२)
79
ययोस्साम्यं गदितारं प्रत्युक्तिरूपतामभिप्रेत्योत ध्ययम् । अन्यथा तु पदार्थेन वाक्यार्थस्य समर्थनम् ॥
यथावा
सङ्गस्य सतां महिमा निरवधिकोऽब्जाक्षसेविनां येन। द्युसदग्रणीर्ययातिर्युच्युतिमानपि सदग्रणीरासीत् ॥ १५५२ ॥ ___ अजाक्षसेविनां सतां सङ्गस्य महिमा निरवधिकः । येन सत्सङ्गमहिना युसदां दिवौकसां अग्रणीः ययातिः युच्युतिमानपि त्रिदिवाकेनचिन्निमित्तेन भ्रष्टोऽपि सदग्रणीः सन्तः स्वदौहित्राः प्रतर्दनशिबिप्रभृतयः अग्रं नयन्तीयग्रण्यः उत्सारकाः यस्य स तथोक्त एवासीत् । त्रिदिवाङ्गेश्यन् यायातिस्सद्भिस्स्वदौहित्रैस्तारित इत्यैतिहासीकी कथा ॥ .
- यथा यायातिस्सन्मध्ये पतितः पुनराप्तवान् । __स्वःपदं तत्तथा सत्सु पतितो न विमुह्यति ॥
इत्यादिप्रमाणान्यत्रानुसंहितानिः। पक्षे युसदग्रणीरितिशब्दः धु इति वर्णसमुदयच्युतौ सदग्रणीरिति निष्पन्न इत्यर्थान्तरमप्यत्र चमत्कारि। अत्राप्युत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनम् ॥
यथावात्वचरणमेव शरणं त्वत्तोऽपि वरिष्ठमिति वृणे शरणम् । सुगतिं ददाति यदिदं जगतां दस्य अवतोऽपि ॥ १५५३ ॥