SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 14 अलङ्कारणिहारे । द्यथाश्रुत एव द्वयोर्विश्रान्तेः । तस्माद्येन न्यायेनैकार्थस्सिद्वस्तेनैव न्यायेनापरोप्यर्थस्सेद्धमहतीत्येवंरूपेयमापत्तिः। अस्यां चार्थान्तरं लोके अविद्यमानभपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तद ऽलंकारत्वं, यथा 'सुरवैणिकवरसंसदि इत्यादौ । अन्यथा तु कैमुतिकन्यायतामात्रं यथा 'सावरणान् ब्रह्माण्डान् ' इत्यादौ। प्राचीनरीत्या तदुदाहृतमस्माभिः । अत एव तत्र कैमु. तिकन्यायेनेत्युक्तम् । यत्तु ‘कैमुत्येनार्थसंसिद्धिः' इति कुवलयानन्दकद्भिर्लक्षणमुक्तं तन्नातीवहृदयगम, कैमुतिकन्यायस्य न्यूनाविषयत्वेनाधिकाद्यर्थापत्तावव्याप्तेः। यथा-- त्वचरणशरणगतमप्यभिभवति श्रीश यदि च भवतापः। पीयूषकिरणमप्यभिभविता शनकैनिदाघभवतापः ॥ १५४७ ॥ अत्र शनकैश्शब्दमहिम्ना भगवत्प्रपन्नेषु भवतापाभिभवापेक्षया पीयूषकिरणे ग्रीष्मतापकर्तृकाभिभवो दुष्कर एवेति विदित. मपि न्यायसाम्यादापाद्यते । न तु कैमुतिकन्यायेन ॥ अत्र वैद्यनाथः- “केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिरपत्तिः । न्यायश्चात्र कारणम् । इति रसगङ्गाधरोक्तल. क्षणमयुक्तं, का वार्ता सरसीरूहामिति कैमुत्यन्यायविषयार्थाः पत्तावव्याप्तेः। कैमुतिकन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्ययत्वाभावादापादनाप्रतीतेश्च । न चात्र कैमुत्यन्यायतामात्र न त्वलं. कारत्वमिति युक्तं, अलंकारतत्वविदामभियुक्तानां प्राक्तनानां शून्यहृदयताया अपामरेण संभावयितुमशक्यत्वात् । लाकव्यवहारेऽपि कैमुत्यन्यायस्य चमत्कारित्वानुभवेन तेनैव न्यायेन
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy