________________
' काव्यापत्तिसरः (६१)
73
अविद्यमानाः का धी न गा इति चत्वारो वर्णाः यस्य सः अकाधीनगश्चेत् बालिश इति निष्पद्यत इत्यर्थः ! अत्र लुप्यमानानां वर्णानां क्रमो न विवक्षितः। अत्र किमुतान्ये इत्यापतदर्थान्तरमनुपात्तम् ॥
सावरणान्ब्रह्माण्डान् कबळयतो युगपदमिततरशक्तेः । नाकादयोत्र लोकास्स्तोकाः केऽमी तवाच्युत पुलाकाः॥ १५४५ ॥
अत्र भगवतो युगपदनेकब्रह्माण्डकबळनेन तदन्तर्गतानां नाकादिलोकानां कबळनस्यार्थिकत्वं कैमुतिकन्यायेन प्रतिपाद्यते ॥
यथावा
अखिलजगहुरितमुषो मदुरितमिदं जनार्दन कियत्ते । प्रलयाधिशोषणपटोः प्रचण्डकिरणस्य को नु वेशन्तः ॥ १५४६ ॥ ___ को नु कः पदार्थ इत्यर्यः । अत्र प्रतिवस्तूपमा महावाक्यार्थः । दलद्वयमुपमेयवाक्यार्थ उपमानवाक्यार्थश्च । तत्रोपमेयवाक्याथगतायामापत्तौ आपाद्यमानस्तन्निमित्तभूतश्चेत्युभावप्यों प्रकृतौ । उपमानवाक्यार्थगतायां त्वप्रकृतावितीदमेव पूर्वोदाहरणेभ्यो वैलक्षण्यम् । अनया दिशा अन्यदप्यूह्यम् ॥
___ अत्र विचार्यते-नेयं वाक्यविसंमतायामापत्ती निविशते, आपादकस्यार्थस्यापतितमर्थ विना अनुपपत्तेरत्राभावात् । नापि यद्यर्थातिशयोक्ती, तस्या विपरीतार्थ एव द्वयोर्बिश्रान्तः, न चेह तथा, आपादकस्य सिद्धत्वादापततश्च संभाव्यमानत्वाALANKARA-III.
10