________________
काव्यार्थापत्तिसरः (६१)
59
तथाहि
तव तेजसि भाति विभो न रविन विधुर्न भानि न च तटितः । भान्ति कुतोऽग्नेर्वार्ता भान्तं त्वामनुविभाति सर्वमिदम् ॥ १५१५ ॥
अत्र 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वम्' इति श्रुतिप्रतिपादितप्रभावे भगवत्तेजसि सहस्रभानुप्रभृतीनामेव भानदौलभ्ये ततोऽप्यतिमात्रन्यूनस्य सलिलासेचनमात्रेणापि शाम्यतोऽग्ने - नदोर्लभ्ये कैमुतिकन्यायेन प्रतिपाद्यते ।।
यथावा---
हारलता याकाचित्राथ तवोरलि पदं यदि निदध्यात् । त्वदयिता जलधिसुता कृतास्पदाऽत्रेति नैतदाश्चर्यम् ॥ ५५१६ ॥ __ अत्र हारलताकर्तृकभगवद्वक्षोऽधिकरणकपदन्यासेन अप्रकृतेन भगवद्वक्षोऽधिकरणकश्रीपदन्यसनरूपस्य प्रकृतस्य सौकर्य दण्डापूपिकया प्रतिपाद्यते। इयं च हारलतति स्त्रीलिङ्गशब्देन नायिकात्वप्रतीतेस्समासोक्त्या संकीर्णा । एवमुत्तरत्रापि यथासंभवमूह्यम् ॥
यथावादिनकरवितीर्णपूर्णद्युतिभरमब्जं जयेद्यदि पदं ते । वदनं तथेति सुधियो वदितुं के नाम नाथ संदिहताम् ॥ १५१७ ॥