________________
प्रत्यालङ्कारसर: ( ६० )
-
तृतीयं यथा
हरिरुचिभरपरिभूतं कुवलयमखिलाम्ब तावकाक्षिवपुः । तद्रूपजितस्यागाच्छरतां मदनस्य तत्प्रतिचिकीर्षोः ॥ १५१४ ॥
57
अत्र स्वविरोधिहरिपरिभवानीशेन कुवलयेन लक्ष्मीनयनात्मनाऽवतीर्य तद्रूपविजिततया तत्प्रतिचिकीर्षोर्मदनस्य शरतया साहाय्यं विहितमिति तत्प्रतिद्वन्द्वि साह्यरूपं तृतीयः प्रत्यनीकप्रकारः ॥ अत्र विचार्यते- हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमंलकारान्तरं भवि तुमर्हति । तत्र 'त्वदुचिकृतपरिभवतः इत्युदाहरणे तावद्धेत्वंशश्शाब्दः । उत्प्रेक्षांशमात्रमार्थे, अन्येषु तूदाहरणेषु द्वयमप्यार्थम् । अस्मिन्नलंकारे हेतुत्वं निश्चीयमानं हेतुत्प्रेक्षायां तु संभावनमित्यस्ति विशेष इतिचेत् प्रतीयमानहेतूत्प्रेक्षाया अनुत्प्रेक्षात्वापत्तेः । वाचकस्य इवादेरभावाद्धेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शक्यत्वात् ।
:
यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्तूसदृशाकृर्ति कृती राहुरिन्दुमधुनाऽपि बाधते ॥
इत्यलंकारसर्वस्वोदाहृते प्राचीनपद्येऽपि भगवद्वैरानुबन्धादिव भगवद्वक्तसदृशमिन्दुं राहुर्बाधन इति प्रतीतेरुत्प्रेक्षैव गम्यमाना । ' मम रूपकीर्तिमहर द्भुवि यः' इति कुवलयानन्दोदारणे तु हेत्वंश उत्प्रक्षांशेश्वत्युभयमपि शाब्दम् । यद्यपि प्रतिपक्षगतबलववस्वात्मगतदुर्बलत्वयोः प्रतीतेर्हेतूत्प्रेक्षान्तरादस्थ वैलक्षण्यम् । नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्ट, तदविनाभावित्वात् ।
ALANKARA-III.
8