SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रत्यनीकालंकारसरः (६०) अत्र यादृच्छिक सुकृतादेव सिद्धयन्त्या भगवत्कर्तृकोदिधीर्षायास्साधुसमागमादनायासेन सिद्धिः ॥ 49 यथावा काङ्क्षन्त्या व्रजसुदृशश्रेर्दातुं स्वयंग्रहाश्लेषम् । आननसौरभलोभादापतदळिबृन्दमकृत साहाय्यम् ।। १५०० ॥ 1 अत्रोत्कण्ठिताया गोपललनाया आकस्मिकामळिन्दवृन्दापतनरूपकारणान्तरसमवधानेन शौरिकर्मकस्वयंग्रहाश्लेषस्यानायासेन सिद्धिः ॥ शौरिनवचाटुभङ्गीमङ्गीचक्रे यदा व्रजलताङ्गी । श्थमपि तदोपगूहनमकार्य कस्मात्पिकारवैस्सा न्द्रम् ॥ १५०१ ॥ अत्र पिकनिनादैरुपगूहनस्य साङ्गत्वसिद्धिः ॥ इत्यलंकारमणिहारे समाधिसर एकोनषष्टितमः. अथ प्रत्यनीकालंकारसरः (६०) बलिनि प्रतिपक्षे वा तत्प्रक्षे वा तिरस्कृतिः । तत्प्रतिद्वंद्विसाह्यं वा प्रत्यनीकमितीर्यते ॥ ALANKARA—III. 7
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy