________________
48
अलङ्कारमणिहारे
यथावापश्यति हरिरुपसर्पति तिष्ठत्यालपति हसति परिहसति । सल्लपति स्पृशति समालिङ्गति गोपीमुपैति तदभेदम् ॥ १४९८ ॥
आलापः आभाषणं, सल्लापः मिथोभाषणम् । अत्राधे कृतिरूपकर्तृकारकस्य एकस्यैव अधिरोहणादिक्रियास्वन्वयः क्रमिको निबद्धः । द्वितीये हरिरूपकर्तृकारकस्य एकस्यैव दर्शनादिक्रियास्वन्वयः ऋमिक इति प्रथमसमुच्चयप्रतिद्वंद्वीदम् ॥
इत्यलंकारमणिहारे कारकदीपकसरोऽष्टापञ्चाशः
अथ समाध्यलंकारसरः (५९)
कारणान्तरसांनिध्यवशात्कार्यस्य कस्यचित् । सौकर्य वर्ण्यते यत्र समाधिस्तत्र गीयते ॥
एककारणजन्यस्य कार्यस्याकस्मिककारणान्तरसमवधाना. हितं यत्सौर्य तस्य सम्यगाधानात्समाधिरलंकारः । तच्च कार्यस्यानायासेन सिद्धया सागसिद्धया च । समुच्चयविशेषापेक्षयाऽस्य वैलक्षण्यं त्वभिहितमेव प्राक् ॥
यथावा
यादृच्छिकसुकृतवशान्मादृक्षं त्वं समुद्दिधीर्षु रसि । तादृशसाधुसमागम ईदृशसमये हठादुपनतो मे ॥ १४९९ ॥