SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ यथा हेतुसर : ( १०४ ) 347 त्रिदशाहितकुलशिक्षा त्रिदिववधू कर्णपत्रयुगर' क्षा | वेंकटशैलाध्यक्षा व्यक्तिः काऽप्यैक्षि जगद यथावा वनदक्षा || १९९८ ॥ अत्र त्रिदशाहितकुलशिक्षादि हेतोर्भगवतस्तच्छिक्षादिहेतुमतश्चैक्यं वर्णितम् ॥ ग्राहगृहीतमतङ्गजजीवितमतिवेलभावितं कृतिभिः । कमलानयनानन्दं कलयेमहि किमपि तेजसां बृन्दम् ॥ १९९९ ॥ अत्रापि ग्राहगृहीतमतङ्गजजीवित हेतोर्भगवतः तज्जीवितेन फलेन सहैक्यं वर्णितम् ॥ यथावा स्मितगर्भगण्डफलकं सितरुचिरुचिराभमुल्लसतिलकम् । आनन्दमेव भगवन्नदस्फुरितमाननं तवावैमि || २००० ॥ स्फुरितं अदः इदं तव आननं आनन्दमेव अवैमीति योजना | पक्षे अदस्फुरितं दकारस्फुरणरहितं आनन्दं आननं अवैमि । उत्सारितदकारमानन्दशब्द आननामिति निष्पन्नं जानामीत्यर्थः । अत्रापि आनन्द हेतोर्भगवदाननस्यानन्देन हेतुमता सहैक्यम्। चमत्कारान्तरं पूर्वोदाहरणतो विशेषः ॥ 1
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy