________________
हेतुसरः (१०४)
341
अथ हेतुसरः (१०४)
साकं हेतुमता हेतुरुक्तश्चेद्धेतुरीरितः ।
कार्यस्य कारणेन सह वर्णन हेत्वलंकार इत्यर्थः । अयं जयदेवेन चन्द्रालोके तृतीयमयूखे कार्यनान्ना काव्यलक्षणतया व्यवहृतः । यथा -
कार्य फलोपलम्भश्चेवयापारावस्तुतोऽथवा ।
असावुदति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ इति । दीक्षितैस्तु अयमपि चमत्कारितयाऽलंकारेषु परिगणितः ॥
यथा
परिपालनाय जगतामवतारस्तव न चात्र संदेहः । मत्पालनाय चिरयसि कस्मादिति मे रमेश संदेहः ॥ १९९० ॥
अत्र जगत्परिपालनावतारयोः कार्यकारणयोस्सहवर्णनम् ॥ यथावा
मरकतकं फणिशिखरिणि किमपि तदमराद्यतां प्रपद्य तराम् । भुवनमधःकृतपत विरचयितुं कतकतामहोधते ॥ १९९१ ॥
फणिशिखरिणि किमपि तत् लोकोत्तरमिति यावत् । मरकतकं गारुत्मतं अमराद्यतां देवोत्तमत्वं श्रीनिवासत्वमित्यर्थः । भुवनं विष्टपं सलिलं च अधकृतः अधोभागं नीतः तिरस्क