SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 332 अलङ्कारमणिहारे इदमेकार्थकं पद्यद्वयमानुपूर्वी वैचित्र्य प्रदर्शनमात्र सारम् 'वि. सारशकुली' चेति मीनपर्यायेष्वमरः । अत्र उक्तप्रकारेण विसार इति मीननाम्नो योगेनार्थान्तरकल्पनंम् ॥ यथावा हरिणा स्वरुचिजिहीर्षुर्धनः कपोलेऽभ्यहन्यत प्रायः । अस्य भ्रश्यन्ति रदाः करकमिषानीरदं तदाहुरमुम् ॥ १९७३ ॥ निर्गळिताः रदाः दन्ताः यस्य स इति नीरदशब्दस्य योगप्रदर्शनेनार्थान्तरकल्पनम् ॥ यथावा तव यशसेवाच्युत भुवि पवित्रितायां स्वजन्मवैफल्यम् । जानाना विबुधधुनी जाता मन्दाकिनीति सार्थाख्या ॥। १९७४ ॥ मन्दा अभाग्या अलसा वा अकिनी दुःखिनी 'अकं दुःखे च पापे च' इति विश्वः । अत्र मन्दाकिनीति नाम्नो योगेनार्थान्तरकल्पनम् ॥ यथावा स्वस्तरुरुदारमणिना त्वया परास्तस्ततस्स्वरुभूत्वा । त्वां विजिगीषुस्त्वन्नखभिन्नोऽन्वर्थाभिघोऽभवन्नृहरे ।। १९७५ ॥ स्वस्तरुः कल्पशाखी उदारमणिना त्वया परास्त: औदार्येण निरस्तः ततः वैरशुद्धिविधानाय स्वरुः दम्भोळिः भूत्वा
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy