________________
328
· अलंकारमणिहारे
कीर्त्यत्युक्तिर्यथा
त्वदुपाश्रितजनसमुदययशःपयोराशिवीचिवि. क्षुभिताः । ब्रह्माण्डालाबुगणा निमजनोन्मजनैः प्रविलुठन्ति ॥ १९६६॥
इयं की|त्युक्तिः । नन्वतिशयोक्तितोऽस्याः को भेद इति चेत् अतिशयोक्तावसदुक्तिमात्र, अत्युक्तौ तु अतथ्यस्याद्भुतेति विशेषणादत्यन्तासदुक्तिरिति जानीहि । अतएव दण्डिना
अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ . इति संभाव्यमेवैतद्विशेषाख्यानसंस्कृतम् ।
कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ॥ इति । स्तनयोरसिपीवरत्ववर्णनं लोकसिद्धमित्येतादृशविशेषाख्यानेन उत्कर्षकथनेन अलंकृततया कान्तं रमणीयमेव भवतीत्युक्ता--
लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः ।
योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥ इत्यभिधाय -
अल्पं निर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्यास्स्तनमण्डलम् ॥
इदमत्युक्तिरित्युक्तमेतद्गौडोपलालितम् । इत्यत्युक्तेरतिशयोक्तितो वैलक्षण्यं दर्शितम् ॥
ननु च उदात्तालंकारादत्युक्तः को भेदः 'वज्रशिलावाल' इत्यादिप्रागुपदर्शिततदुदाहरणे कविप्रतिभामात्रगोचरतया असं. भावितायास्समृद्धवर्णनेन वैलक्षण्याभावादितिचेत् अत्राहुः-संप