SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ निरुक्तिसरः (१०१) 329 दुत्कर्षात्युक्तावुदात्तं, शौर्यात्युक्तावत्युक्तिः' इति । अन्ये तु “अ. त्यद्भुतकविप्रतिभामात्रगोचरासंभावितार्थवर्णनमुदात्तमित्युदात्ताललकार लक्षयित्वा तस्यार्थस्य संपच्छैार्योदार्यदिनानाप्रकारतया तथाविधसंपच्छैार्यादार्याद्यत्युक्तीनां भेदे प्रमाणाभावानात्युक्तिः पृथक् लक्षणीया" इत्याहुः । दीक्षितानां तु तथ्यत्वातथ्यत्वाभ्यामनयोर्भेद इत्यभिप्रायमवर्णयद्वैद्यनाथः ॥ इत्यलङ्कारमाणिहारे अत्युक्तिसरश्शततमः. अथ निरुक्तिसरः (१०१) सा निरुक्तिोगतो यन्नानोऽर्थान्तरकल्पनम् ॥ योगवशानाम्नोऽर्थविशेषाभिधायिनोऽर्थान्तरोपवर्णनं निरुतिर्नामालङ्कारः। यद्यप्ययं प्राचीनैनीलंकारतया लक्षितः, तथाऽपि जयदेवीये चन्द्रालोके तृतीयमयूखे निरुक्तं स्यानिर्वचनं नानस्सत्यं तथाऽनृतम् । ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् । इति काव्यलक्षणतया प्रतिपादितं निरुक्तमेव किंचिद्वैलक्षण्येन दीक्षितैरालंकारतया पर्यगण्यतेति तदनुरोधेनास्माभिरण्ययमलंकारो लक्षितः । नाम्नः प्रसिद्धयनुरोधेन कृतं निर्वचनं सत्यं, अनृतं निर्वचनं त्वन्यथा कलितम् ॥ यथा अर्दयसि जनानेतानिर्दय इव भवदुरन्तकातारे । जगदीश तदिह सत्यं जनार्दनोऽसीति कोऽत्रं सन्देहः ॥ १९६७ ॥ ALANKARA_III 44
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy