SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ . 24 यथावा अलङ्कारमणिहारे आकाशराजतनया राकाशशिदास्यदास्य रुचिनिचया । जगदीश्वरमत्रैषत्मिगुणतमं कनककलशकोशाभ्याम् ॥ १४५३ ॥ प्रगुणतमं अतिशयेन ऋजुस्वभावं " ऋजावजिह्मप्रगुणौ ' इत्यमरः । अनेन परकृतातिसन्धानानभिज्ञत्वं व्यञ्जितम् । कनककलशकोशाभ्यामित्यनेन हेमकुम्भन्यस्तार्थनिवहाभ्यामिति च गम्यते । अत्र श्रुतियुवतीत्युदाहरणे असितरत्नत्वेन भगवतः श्लक्ष्णप्रवाळत्वेनाधरस्य चाध्यवसानाद्रूपकातिशयोक्तिः । तदुत्तम्भिता न्यू. नाधिक परिवृत्तिः । आकाशराजेत्युदाहरणे कनककलशकोशाभ्यामिति रूपकातिशयोक्तया उक्तरीत्या प्रगुणतममिति साभिप्रायविशेषणरूपपरिकरालंकारेण चोपस्कृता सेति विशेषः ॥ एषूदाहरणेषु दानादानव्यवहारः कविकल्पित एव । न तु वास्तवः । यत्र वास्तवस्तत्र नांलकारः ॥ यथावा अधिविपणिसरणि फणिगिरिरमणमनः प्रीणनाय सुमणिगणान् । क्रीणन्ति घुमणिधूणीन्कतिचन कृतिनस्सुतुल्यमूल्येन ॥ १४५४ ॥ युमणेः घृणयो रश्मय इव घृणयो येषां तान् । अतितेजस्विन इत्यर्थः । नात्र दानादाने कविप्रतिभाकल्पिते ॥ शम्बधरमणिकदम्बैः क्रीणन्त्यखिलाम्ब जाम्बवफलानि । कुरुविन्दकनिकुरुम्बैर्बिम्बानि च तावकीनगृहबालाः ।। १४५५ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy