SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ स्वभावोक्तिसरः (९७) 317 स्नाम । हुंभारवगम्भीरां गव्यां सायं निवर्तयति शौरिः ॥ १९४४॥ गव्यां गवां समूह 'तस्य समूहः' इत्यधिकारे 'खलगोरथात्' इति यत् । सुपीवराणि ऊधांसि आपीनानि यस्यास्तां तथोक्तां 'ऊधस्तु क्लीबमापीनम् ' इत्यमरः । 'ऊधसोऽनङ' इत्यनङि ‘बहुब्रीहरूधसो जीपू'। स्फुटार्थकमन्यत् । अत्र गोजातिस्वभावस्य वर्णनम् ॥ खचितहरिनीलमदं मञ्जलतापिञ्छपिञ्छसच्छायम् । अञ्जनयति मामकदशमानगिरिकुञ्जधामहरिधाम ॥ १९४५ ॥ अञ्जनगिरिकुलधामा यो हरिः तस्य धाम रोचिः इदं कर्तृ । मामकदृशं अञ्जनयति अञ्जनवतीं करोति अञ्जनशब्दान्मतुबन्तात् णाविष्ठवद्भावेन ‘विन्मतोः' इति मतुपो लुक् । अत्र गुणस्वभाववर्णनम् ॥ इतरेतरांसघट्टनहृषिततनुरुहं विवाहवेदिगतम् । अन्योन्याहिताहृतहगन्तमाभातु दिव्यमिथुनं तत् ॥ १९४६ ॥ ___ अत्र क्रियास्वभाववर्णनम् ॥ उरसि रमां निदधानं करयोश्चक्रं दरं च विद- . धानम् । कनकाम्बरं दधानं कनतान्मम मनसि फणिगिरिनिधानम् ॥ १९१७ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy