________________
स्वभावोक्तिसरः (९७)
317
स्नाम । हुंभारवगम्भीरां गव्यां सायं निवर्तयति शौरिः ॥ १९४४॥
गव्यां गवां समूह 'तस्य समूहः' इत्यधिकारे 'खलगोरथात्' इति यत् । सुपीवराणि ऊधांसि आपीनानि यस्यास्तां तथोक्तां 'ऊधस्तु क्लीबमापीनम् ' इत्यमरः । 'ऊधसोऽनङ' इत्यनङि ‘बहुब्रीहरूधसो जीपू'। स्फुटार्थकमन्यत् । अत्र गोजातिस्वभावस्य वर्णनम् ॥
खचितहरिनीलमदं मञ्जलतापिञ्छपिञ्छसच्छायम् । अञ्जनयति मामकदशमानगिरिकुञ्जधामहरिधाम ॥ १९४५ ॥
अञ्जनगिरिकुलधामा यो हरिः तस्य धाम रोचिः इदं कर्तृ । मामकदृशं अञ्जनयति अञ्जनवतीं करोति अञ्जनशब्दान्मतुबन्तात् णाविष्ठवद्भावेन ‘विन्मतोः' इति मतुपो लुक् । अत्र गुणस्वभाववर्णनम् ॥
इतरेतरांसघट्टनहृषिततनुरुहं विवाहवेदिगतम् । अन्योन्याहिताहृतहगन्तमाभातु दिव्यमिथुनं तत् ॥ १९४६ ॥ ___ अत्र क्रियास्वभाववर्णनम् ॥
उरसि रमां निदधानं करयोश्चक्रं दरं च विद- . धानम् । कनकाम्बरं दधानं कनतान्मम मनसि फणिगिरिनिधानम् ॥ १९१७ ॥