________________
वक्रोक्तिसर: (९६)
अत्र गोपाल इत्यादि गौरीपरिहासवाक्यं कृष्णाभिप्रायगर्भ पशूनां पतिः क्व वेत्यादिना महेश्वरवृत्तान्ताविष्करणाभिप्रायपरतया श्रिया योजितम् ॥
315
काका यथा
वेगादागाः किं वा चिकीर्षसे कृष्ण ननु न जानेऽहम् । न विजानासि नतरित्याश्लिष्यन् हरिजयति गोपीम् ॥। १९४१ ॥
अत्र कस्य कार्यस्य चिकीर्षया तव वेगादागमनमिति न वेद्मति ऋजुमतितयाऽनुयुञ्जानां व्रजललानां प्रति न विजानानासीति काक्का अर्थान्तरकल्पनम् ॥
काकुविकृतश्लेषाभ्यां मिळिताभ्यामनीयं भवति । यथा
प्रचुराजिपटीयांसं दाशरथे दाशरथे विप्रवर्णमुख्यं माम् । विद्धि प्रसन्नशस्त्रं बहुमन्ये भृगुज साधु विप्रं
त्वाम् ॥। १९४२ ॥
अयं भार्गवराघवयोस्संवादरूपश्श्लोकः । तत्र प्रचुरसमरपटुतरं ब्रह्मवर्णप्रमुखं निर्मलास्त्रं मां विद्धीति स्वस्य दुर्जयत्वमहीयस्त्वाद्यभिप्रायेण भार्गवोक्तस्य चरणत्रयस्य' हे भृगुज ! साधु विप्रं त्वां बहुमन्ये इति काका अहो तव ब्राह्मण्यमित्या - कृतगर्भयाऽन्यधा योजनं भगवता राघवेण कृतम् । अत्रैव हे भूगुज ! त्वां साधु सम्यक् बहु बहुलं च विप्रं विगतप्रवर्णे मन्ये इति प्रवर्णोद्धारेणार्थान्तरकल्पनं च । तथा सति चुराजिपटीयांसं विवर्णमुख्यं सन्नशस्त्रमिति च निष्पद्यते । चुरा चौर्य