SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 310 अलकारमणिहारे प्रभायाः आश्लेषं संबन्धं मम घटयेत्यभिप्रायेण प्रयुक्तस्य सारसनाभाश्लेषमित्यादिवाक्यस्य सारसनाभस्य पद्मनाभस्य श्रीकृष्णस्य आश्लेषं उपगृहनं घटयेति श्लेषणार्थान्तरं प्रकल्प्य घटायतुमेवायं परिष्कारोद्योग इत्युत्तरं प्रौढया सैरन्ध्रया दत्तम् ॥ यथावा गोपालिके विलोकय किंचिदितः किं विलोकयाम्यलिके। गोपेत्यामन्त्रयसे गोपी मां मुग्ध गोप एव त्वम् ॥ १९३३॥ ___ अत्रात्मानं प्रति कटाक्षप्रसारं प्रार्थयमानेन हे गोपालिके गोपि इतः किंचिद्विलोकयेति भगवता श्रीनन्दनन्दनेनोक्तस्य गोपालिके विलोकयेति वाक्यस्य हे गोप आलके ललाटे किंचिद्विलोकयेति श्लेषेण प्रकल्प्यान्थमर्थ किं विलोकयाम्यलिके इत्याद्युत्तरं वितीर्ण विदग्धया व्रजवरारोहया । हे मुग्ध मूढ सुन्दरेत्याकूतं त्वमेव गोप इत्यन्वयः । नाहं गोपः किंतु गोपी। एवं स्त्रीपुंसभेदस्याप्यनवगमेन स्त्रियं पुंवाचकशब्देनामन्त्रयमाणस्त्वमेव पशुपाल इति भावः । यद्वा यथाश्रुतमेवान्वयः । एवं वदन् त्वं गोप एव । यदि नागरक एव भवेः कथमेवं ब्रूया इति भावः । गोपालकस्य स्त्री गोपालिका । पुयोगलक्षणङीषः ‘पालकान्तान' इति निषेधः । टापि 'प्रत्ययस्थात् ' इतीत्वम् ॥ यथावा कबळयितुं खलु शक्यो मया शुनासीर एव किमुतान्यः । नेष्टे ग्रसितुं सीरं श्वेति मुरं प्रति वदन् हरिर्जयति ॥ १९३४ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy