________________
वक्रोक्तिसरः (९६)
305
अथ वक्रोक्तिसरः (९६)
अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते । श्लेषेण यदि काका वा सा वक्रोक्तिरितीर्यते ।
यत्र अन्याभिप्रायकपुरुषान्तरोक्तस्यान्येनान्यथा यद्योजनं तदनुकूलोक्तिर्वक्राोक्तरित्यर्थः । सा च द्विधा, श्लेषेण काका वा अन्यथा योजनात् ॥
तत्र श्लेषेण यथा
न क्रोधः कार्योऽम्बुधिसुते त्वया नाहमम्बुधिः कस्मात् । नकमधः कुर्यामिति गिरा हरिं जयति मोहयन्ती श्रीः ॥ १९२२ ॥ __अत्र क्रोधो न कार्य इत्यभिप्रायेणोक्तस्य भगवद्वाक्यस्य नक्रः अधःकार्य इति. भगवत्या श्रिया श्लेषेणार्थान्तरं कल्पितम् ॥ __ यथावा
नयनाब्जं न्यस्येमयि न नयाम्यब्जं स एष तव हस्ते । इति वचसा निजदयितं विमोहयन्ती रमा तनोतु शुभम् ॥ १९२३ ॥
अत्र नयनाब्जं मयि न्यस्येः कटाक्षं निक्षिपेरिति भगवतोऽभ्यर्थनवचनस्य नय न अब्जमिति पदच्छेदन न नयाम्यजं किन्तु स एषः अब्जः शङ्खः तव हस्त एवास्त इत्यर्थान्तरपरिकल्पनम् ॥
ALANKARA-III.
39