________________
→
छेकोकिसरः (९५)
303
यथावा
समितौ सतां निविशतां न तावता त्वत्कथां खलो गायेत् । लोकेश किंनु काकः पञ्जरनिहितोऽपि पञ्चमं ब्रूयात् ॥ १९१२ ॥
यथावा
त्वयि सर्वेऽप्युपचारा वन्ध्यास्स्युर्देवतान्तरासङ्गे । एकस्मिन् स्वैरत्वे नाथ सहस्रं व्रतानि नइयन्ति ॥ १९१३ ॥
यथावा
प्राक्त्वदनुग्रहहानादधुनाऽपि तवात्यनुग्रहविधा
नात् । अभजामाकिंचनतामेवंच पृथाभुवां न कि
ल राज्यम् ॥ १९१४ ॥
प्राक् अकिंचनतां दरिद्रतां अधुना अकिंचनतां उपायान्तरविधुरतां अभजाम । एवंच ऐहिक श्रीरस्माकं दवीयसीति बिम्बमनादृत्य एवंचेत्यादिप्रतिबिम्बवर्णनात् ललिताज्जीवितेयम् । पूर्वोदाहरणेषूपमा निदर्शनाबुजीवितत्वं द्रष्टव्यं बुद्धिमद्भिः । एषु सर्वेष्वपि पद्येषु तत्तद्देशीयलोकप्रवादानुकृतिः ॥
इत्यलंकारमणिहारे लोकोक्तिसरश्चतुर्नवतितमः
अथ छेकोक्तिसरः (१५)
स्याच्चेल्लोकोक्तिरन्स्यार्थगर्भा छेकोक्तिरिष्यते
1