SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ विवृतोक्तिसरः (१२) 295 ममैव रङ्गराजविलासे यथावा माधवमभिवीक्ष्यामुं भुजगशयमद्य हृदि कुरुप्वेति। नैजसखी प्रत्युक्तं कयाचन निशम्य जोषमास युवा ।। १९०० ॥ इदं भगवतो रङ्गराजस्योत्सवसमये महाजनसम्म स्वपयोधरदत्तहस्तमसमयज्ञं कश्चित्कामिनं प्रति वक्तव्यस्यार्थस्य स्वसखी प्रति कस्याश्चिद्विदग्धायाः कामिन्या वचनम् । भुजङ्गशयं शेषशायिनं अमुं माधवं श्रीवल्लभं श्रीरङ्गराजं अभिवीक्ष्य अभितो दृष्ट्वा प्रत्यवयवं विविच्य विलोक्येत्यभिप्रायः । हृदि कुरुष्व ध्याये । गूढार्थस्तु --मा धवं इति, भुजङ्ग शयं इति च पदद्वयम् । हे भुजङ्ग हे पल्लविक! अमुं विप्रकृष्टस्थित ' 'अदसस्तु विप्रकृष्टे' इत्यनुशासनात् । धवं मद्भर्तारं वीक्ष्य हृदि मम वक्षसि शयं पाणिं मा कुरुष्व । मद्भर्ताऽयमदूरावस्थित एव मा मत्पयोधरौ स्प्राक्षीरिति भावः । इदमपि परातिसन्धानार्थगुप्ताविष्करणम् ॥ ममैव नृसिंहविलासे यथावाघनरत्नश्रीवत्साझमनालोक्यापि वल्लभं कस्मातू । मां पश्यसीति गदिते सखी प्रति कयाऽपि निववृते विटराट् ॥ १९०१ ॥ इयं भगवतो नृसिंहस्योत्सवसंमर्दै प्रत्यासन्नमपि भर्तारं रागान्धतयाऽनालोक्यात्मानं पश्यन्तं कश्चित्कामुकं प्रति निग. दितव्यस्यार्थस्य स्वसखी प्रति कस्याश्चित्प्रौढाया उक्तिः । वल्लभं
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy