SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ परित्यलकारसरः (५४) 21 पापकृत्याम्' इति श्रुत्यानुवादिनाति च पूर्वोदाहरणेभ्यो वैलक्षण्यम् ॥ दीक्षितास्तु-इम समपरिवृत्तिं नाद्रियन्ते, किंत्वसमपरिवृत्तिमेव । तथाच तदीयं परिवृत्तिलक्षणं-'परिवृित्तिर्विनिमयो न्यूनाभ्याधकयोमिथः' इति ॥ तृतीयपरिवृत्तिर्यथा अष्टाङ्गन्योगभूम्ना नाथ षडङ्गेन वा प्रपदनेन । त्वत्तोऽपवर्गदातुः केचित्क्रीणन्ति हन्त कैवल्यम् ॥ अत्राष्टाङ्गयोगषडङ्गप्रपदनाभ्यामाधिकाभ्यां न्यूनस्य कैवल्यस्य परिवत्तिः। कैवल्य केवलात्मानुभवः ॥ यथावा दारागारापत्यश्रीराज्यादि समय॑ विभवं ते । वेंकटगिरिपरिबृढ तव कैंकर्य केऽपि हन्त वि. न्दन्ति ॥ १४४६ ॥ अत्राप्यधिकेन राज्यादिविभवेन न्यूनस्य कैंकर्यस्य परिहात्तः । इदं ‘सर्व परवशं दुःखम्' इति लोकदृष्टया कैंकर्यस्य न्यूनतामभिसंधायोदाहृतम् । वस्तुतत्सु दारागारादिविभवापेक्षया भगवत्कैकर्यस्य ज्यायस्तया न्यूनेनाधिकपरिवृत्तेर्वक्ष्यमाणाया एवेदमुदाहरणं संमन्येरन् ब्रह्मवेदिनः ॥ अणतरमात्मानं त्वयि फणिगिरिनाथार्पयन्त इह सन्तः । महतोऽपि महान्तं त्वां विहितोपाया वितन्वते क्रीतम् ॥ १४४७ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy