________________
20
अलङ्कारमणिहारे
'अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽपि मनोहरे' इति विश्वः । सर्वधा भस्मोद्धूलितमिति भावः । भगवद्भक्तास्तु दिव्याप्राकृतं 'शतं माल्यहस्ताः' इत्यायुक्तप्रकारेण दिव्यमाल्यानुलेपनामरणवसनादिब्रह्मालंकारालंकृत रूपमव दधते । न तु गिरिशभक्ता इव भस्मोद्धूलितां पैशाचिकी तनुमिति भावः ॥
यथावा
अचलदरं प्रचुरगदं विसृज्य वपुरहिमहीभृति ततोऽन्यत् । तादृग्वपुराददतो जनस्य मौग्ध्येन को न विस्मयते ॥ १४४३ ॥ . अचलः दरः भयं शङ्खश्च यस्य तत् । प्रचुरः प्रचुरा च गदः रोगः गदा, कौमोदकी च यस्य तत्तथोक्तम् । अत्रापि पूर्ववदेव न्यूनतमपरिवृत्तिः। शेषाद्रौ वपुर्विसृजतो जनस्य भगवत्सारूप्यं भवतीति भावः ॥
यथावा
आददति साधुकृत्यां ब्रह्मविदस्तत्र दत्तसौहार्दाः। विन्दन्ति पापकृत्यां न्यस्तद्वेषास्तु तस्य • ननु मनुजाः ॥ १४४४ ॥
साधुश्चासौ कृत्या क्रिया ‘कृत्या क्रियादेवतयोः' इत्यमरः । सुकृतमित्यर्थः । एवं पापकृत्यां दुष्कृतमित्यर्थः । तत्रेत्युत्तरार्द्धऽप्यन्वेति । तत्र ब्रह्मादि । न्यस्तद्वेषाः । तस्य ब्रह्मविदः। अत्र पूर्वार्धे उत्तमसमपरिवृत्तिः । उत्तरार्धे न्यूनसमपरिवृत्तिः। इयं शुद्धा 'तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्या द्विषन्तः