SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ गूढोक्तिसर: (९१) 289 यथातत इत इह संभ्रमतः कुत इव विचिनोषि नन्दसुत गां त्वम् । काळिन्दीतटकुले कामं दीव्यति हि तत्र सुलभैषा ॥ १८९३ ॥ इति काचिद्रूजललना गां निजयूधच्युतां विचिन्वानम् । पृच्छन्तं नन्दसुतं कामयमाना जगाद साकूतम् ॥ १८९४ ॥ इति । तस्मादस्माभिः प्रागुदाहृतेषु ‘परतरुर्णाहारिद्रच्छुरितकपोलम्' इत्यादिषु येषु भावाविष्करणमस्ति तेष्वेव तत्त दलंकार इति ॥ इत्यलंकारमणिहारे व्याजोक्तिसरो नवतितमः अथ गूढोक्तिसरः (९१) गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि ॥ यं प्रति किंचिद्गदितव्यं तन्माज्ञासिषुस्तटस्था इति तदितरं यकंचित्प्रति यत् श्लेषणोच्यते तत् गूढोक्ति मालंकारो दीक्षितोपक्रमम् ॥ ALANKARA-LIII
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy