SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 284 अलङ्कारमणिहारे यथावास्वकरधृतं लिखिति नखैलिकुचफलं नन्दनन्दने पुरतः । वल्लवललना मौक्तिकवल्लीमामल्लते स्म धम्मिल्ले ॥ १८८५ ॥ - इदमपि भगवतश्श्रीकृष्णस्य स्वैरविहारसङ्केतसमयानुयोगभावं जानानायाः ब्रजललनायाश्चेष्टितं तमलि तारकोल्लासे सङ्केतसमय इत्याकूतगर्भम् ॥ यथावा-- व्यालाचलशैलेन्दौ नीलाकुचकलशयुगळलोलदृशि । सा रमणी स्मेरमुखी श्रीरमणोरःप्रसारिनयनाऽऽसीत् ।। १८८६ ॥ अत्र स्वकुचयुगलनिरीक्षणभगवञ्चेष्टितेन स्वोपभोगौत्सुक्यरूपं तदाकूतं जानानाया नीलायाः श्रीनिवासवक्षस्थलवीक्षणरूपं चेष्टितं तत्र श्रीसांनिध्यरूपप्रतिबन्धकसद्भावप्रदर्शनाकृतगर्भम् ॥ इल्यलङ्कारमणिहारे सूक्ष्मसरोऽष्टाशीतितमः. अथ पिहितालंकारसरः (८९) परवृत्तज्ञसाकृतचेष्टितं पिहितं मतम् ॥ परकीयव्यापारवेत्तुस्साकूतचेष्टितं पिहितं नामालंकारः ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy