SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उत्तरसर : (८६) 273 यथावा- पुरुषः फणधरशिखरिण कस्तूरीकृतललामको भाति । ब्रूहि सखे किं ब्रूयामुत्तरमत्रानुयोग एव स्यात् ।। १८६४ ॥ कः तु ऊरीकृतललामकः इति प्रश्नपक्षे छेदः । तुशब्दः प्रशंसायां भेदे वा । तु पादपूरणे भेदे समुच्चयेऽवधारणे । पक्षान्तरे वियोगे च प्रशंसायां विनिग्रहे' इति मेदिनी । फणधरशिखरिणि एतेषु पुरुषेषु कः पुरुषः पुनः ऊरीकृतललामकः प्रशस्ततया भातीति प्रश्नः । कस्तूर्या कृतललामकः विरचितविशेषकः पुरुषो भगवान् श्रीनिवास एव भातीत्युत्तरं तदभिन्नं निबद्धम् । 'ललामं पुच्छपुण्ड्राश्वभूषाः 'प्राधान्यकेतुषु ' इत्यमरः ॥ यथावा- हरिणा द्विरसन कुलपतिगिरिधानाऽनायिका निजं वक्षः । इति यः प्रश्नस्तस्य स्वयमुत्तरतां स एव बत धत्ते ।। १८६५ ॥ द्विरसनकुलपतिगिरिधाम्ना हरिणा निजं वक्षः का अनायति प्रश्नः । नायिकानायीत्युत्तरमभिन्नवाक्योद्गीर्णम् । नायिका दायता श्रीः वक्षः अनायि प्राप्यतेत्यर्थः ॥ यथावा सत्यं ब्रूयात्पुरुषस्त्रिभुवनजननाय कः प्रगल्भे त । किंनु ब्रूयां पुरुषस्त्रिभुवनजननायकः प्रगहमेतं ।। १८६६ ॥ ALANKARA—III, 35
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy