________________
272
भगवान् संकल्पमात्रेणैव कङ्क चेतनं, विस्मये वीप्सा ।
तथाचोक्तं
अलंकारमणिहारे
-
प्रतिज्ञायां प्रशंसायां प्रलापे तर्जनेऽपि च । भये च विस्मये चैव पौनःपुन्यमलंकृतिः ॥
इति । शाश्वतैश्वर्यमनैत्रीदिति प्रश्नः कङ्कं गृध्रविशेषं जटायुषमनैषीदित्युत्तरं प्रश्नाभिन्नं निबद्धम् । कङ्कमित्यत्र वा पदान्तस्य' इति वैकल्पिकः परसवर्णः ॥
-
यथावा
मृदी का परिभूता मृड्या स्वाया मुकुन्दवाचेति । पृच्छामेवोत्तरतामनयत कस्यापि कोऽपि कविराजः ॥ १८६२॥
अत्र मृद्वी मृदुः का परिभूतेति प्रश्नस्य मृद्वीका द्राक्षा परिभूतेति तदभिन्नमुत्तरम् ॥
यथावा
कमलं करोति हस्ते कमला कमलालया परिष्कारम् । इत्यनुयुक्ता काचन सख्या चित्रोत्तरं
तदेवाह ।। १८६३ ॥
कमलालया पद्मगेहा कमला श्रीः हस्ते अलं कं परिष्कारं अलंकारं करोतीति प्रश्नः । कमलं पद्मं करोतीति तदभिन्नमुत्तरं पद्मं परिष्कारं करोतीत्यर्थः । चित्रोत्तरमित्यलंकारस्य सूच्यस्य सूचनान्मुद्रालंकारस्त्वत्र विशेषः ॥