________________
उन्मीलितसरः (८४)
263
अपाङ्गतरळे दृशौ तरळवक्रवर्णा गीरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥ प्राचीनपद्ये तन्मीलितोदाहरणे
इति धनुषि रधावुपसि हरिम्' इत्यास्माकीने पद्ये च स्वरूपतिरोधानस्थले स्वरूपतो शायमाने वस्तुद्वये सादृश्याद्भेदाग्रहणे मीलितमिति लक्षणे अभ्युपगम्यमाने अलंकारान्तरेण भाव्यम् । साहश्याद्भेदाग्रहणमित्येतावन्मात्रं मीलितमिति लक्षणाङ्गीकारे मीलितावान्तरभेदेन भाव्यमिति ध्येयम् । सर्वमिदं कुवलयानन्दे स्पष्टम् ॥
इत्यलंकारमणिहारे सामान्य सरस्त्रयशीतितमः .
6
अथोन्मीलितसरः (८४)
स्फूता समानगुणयोर्भेदस्योन्मीलितं विदुः गुणसाम्येन भेदानध्यवसाये प्राप्ते केनापि निमित्तेन भेदस्फूर्ती मीलितप्रतिद्वंद्वि उन्मीलितम् ॥
यथा
तीरे विहृतिजुषस्तव पूरे गात्रद्युतेस्सरति शौरेः । तन्मिलितां घुमणिसुतां शैशिर्येणैव जानते गोप्यः ॥ १८४७ ॥