________________
242
अलङ्कारमणिहारे
इत्युक्तप्रकारेण यमोपसंहरणशक्तिमत्ता प्रकृतार्थोपस्कारिणी घोतिता । ‘हरिहरति पापानि' इत्युक्तपापनिराकरणशक्तता च । तव पारिषदाः सुनन्दनन्दप्रभृतयः पारिषद्याः । तान्विशिनष्टियमेत्यादिना। यमस्य समवर्तिनः नियमः नियमनं 'पातकिनो मत्सकाशमानेयाः' इत्याज्ञा तस्य असने निरासे दक्षः प्राणस्य शक्तेः शक्तिः पराक्रमः प्राणः' इत्यमरः । आयामः दैर्घ्य येषां ते कृतान्तकृताशानिराकरणधुरीणविपुलपराक्रमा इत्यर्थः ! अत एव यमभटैः गृहीतमपि नरं अजामिळतुल्यमिति भावः। तव नाम्नः धारणादेव ग्रहणादेव एवकारेण तदितरोपायलेशस्पर्शः तस्यापि बुद्धिपूर्वकत्वं च व्युदस्यते । प्रत्याहरन्ति यमभटहस्तादाच्छिद्य स्ववशं नयन्तीति भावः । अत्र
अयं हि कृतनिषो जन्मकोट्यंहसामपि। यद्वयाजहार विवशो नाम स्वस्त्ययनं हरेः ॥ इत्यादिप्रमाणशतं स्मर्तव्यम् । अत्र योगशास्त्रप्रसिद्धसहपाठानां यमनियमासनप्राणायामप्रत्याहारधारणानां ध्यानसमाधिविकलानां क्रमेण न्यसनम् ॥
यथावा
मधुरां गिरं रमायाश्शृण्वन्कांचिदथ भवदवं तीनं त्वम् । सुगुणमयो ध्यातुर्मे शमय दृशा नाथ कालिकाशीतलया ॥ १८०९ ॥ ___ मधुरां 'किमेवं निर्दोषः क इह जगति' इत्यायुक्तप्रकारतयाऽतिरमणीयां कांचित् यांकांचित् न तु भूयलीपिति भावः । तावतैव तत्परन्त्रस्य तव चित्तप्रसादस्सुकर इति भावः । रमायाः त्वदवाप्तिपुरुषकारभूताया इति भावः । गिरं शृण्वन् अथ श्रव