SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अलंकार मणिहारे अत्र सूर्यादीनां नवानां ग्रहाणां प्रकृतात्वयं विना क्रमेण न्यासः । नवग्रहेत्यनेन सूच्यार्थसूचनान्मुद्रा च । प्रागुदाहृतं 'भास्वान् राजा' इत्यादिपद्यं तु प्रकृतान्यवि भगवतियश्चेति वैलक्षण्यम् ॥ 236 यथावा भुजगाचलशृङ्गारो वीरः करुणाद्भुतो महास्यरुचिः । स्वभया न कं नु वयेद्दीभक्तितरौद्ररिपुरयं शान्तः ॥ १७९९ ॥ करुणया अद्भुतः विस्मयावहरूप इत्यर्थः । महती आस्यरुचिः मुखप्रभा यस्य बीभत्सिताः विकृताः कुताः रौद्राः दारुणाः रिपवः येन सः । शान्तः ऊर्मिषप्रतिभटः स्वभया निजप्रभया कं नु न शयेत् सर्वमपि स्वतेजसैव वशीकुर्यादित्यर्थः । अत्र - शृङ्गारवीरकरुणाहुहास्ययानकाः । वीस्मान्तारो नव रसाः स्मृताः ॥ कविक्रमाणां नवानां रसानां क्रमेण व्यासः । कवि - शुङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्सान्द्भुत शान्ताश्च रसाः पूर्वैरुदाहृताः ॥ इति क्रमः पठ्यते । तदनुसारे तु वक्ष्यमाणक्रमवैपरीत्यादेरुदाहरणं भविष्यति ॥ यथावा मधुहर मात्र तनुयारशुकशुचिं ननु नभस्तदामपि मान्यम् । भाद्रायु जोर्जस्वलसहायतैषं समाघनतपस्यं त्वाम् || १८०० ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy