SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ रत्नावळसिरः (७७) 231 सुकलः दाता भोक्ता च 'सुलको दातृभोक्तरि' इत्यमरः । भयं स्वस्य स्वाश्रितानां च त्रासं हतु क्षमः शक्तः भीताभयदातत्यर्थः । भानुमदंशुभिः श्रीमत् उज्ज्वलं यत्सरसिजं तदिव लोचनं यस्य तस्य संबीद्धः। अत्र कामक्रोधलोभमोहमदमत्सराणां षण्णां क्रमेण न्यास इति पूर्वाभ्यो विच्छित्तिशालिनीयम् ॥ यथावा - काममवक्रो धमैर्विमलो भगवन् भवेत्तमोहतिशीलः । श्रमदमन नमत्सरसिजभव तव भक्तो जितारिषडुर्गश्च ॥ १७९२ ॥ श्रमदमनः सांसारिकखेदविमोचनः तस्य संबुद्धिः। नमन् सरसिजभवः ब्रह्मा यस्य सः तस्य संबुद्धिः हे भगवन् ! तव भक्तः कामं अवक्रः अकुटिलशीलः । धर्मैः सामान्यैर्विशेषैश्च धर्मैः विमलः निर्मलः ‘धर्मेण पापमपनुदति' इति श्रुतेः। अतएव तमसः तमोगुणस्य हतिः निरासः तस्यां शीलं यस्य स तथोक्तः । जितः अरिषडुर्गः कामादिः येन स तथोक्तश्च भवेत् । न काधो न च मात्सर्य न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ इत्युक्तेरिति भावः। अत्रापि प्रकारान्तरेण कामक्रोधादीनामेव क्रमेण ग्रथनम् । ईदृशविशेषरूपसूच्यार्थस्य जितारिषवर्ग इत्यनेन सूचनान्मुद्रा चेति विशेषः ॥ यथावा सुश्लिष्टसंधिविग्रहमिभपतियानं शरासनसनाथम् । राममभिवीक्ष्य तेन प्रेप्सन्तोऽद्वैधमाश्रयन्मुनयः ॥ १७९३ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy