________________
रत्नावळीसरः (०७)
229
हे अच्युत! शुभकृत् मङ्गळकारि तत् शास्त्रप्रसिद्धं यत् हितं उपायरूपं तत् ददातीति तथोक्तंः सकलकल्याणास्पदभक्तिप्रपत्तिरूपं त्वत्प्राप्त्युपायं वितरन्नित्यर्यः । ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते' इति गानात् । न विद्यते आद्यन्तौ यस्य सः नाद्यन्तः नशब्देन समासः । उत्पत्तिनाशविधुरः यः धातुः धाता ‘सितनिगमिमसिसच्यविधाशिभ्यस्तुन्' इत्यनेन
औणादिकस्तुन्प्रत्ययः । उदन्तोऽयं शब्दः। एतच 'धातुप्रसादान्महिमानम्' इति श्रुतिव्याख्यानावसरे श्रुतप्रकाशिकोपनिषद्भाग्ययोय॑क्तम् । तद्रूपः जन्मनाशोपलक्षितभावविकारराहित्येत सर्वजगतां धर्ता पोष्टा चेत्यर्थः। सः त्वं समानां वत्सराणां सहस्रं बहुतिथं कालमिति यावत् । त्वदेक शेषं यावदात्मभावि तवैव शेषभूतमिति भावः । मां कल्याणी श्रेयस्करी वृत्तिः कैंकर्यरूपा यस्य तं तथोक्तं कलय । अत्र स्वरूपापायपुरुषार्थाः यथास्थानमनुसन्धेयाः । अत्र ‘कृत्तिद्धतसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः' इति शाब्दिकगोष्ठीप्रसिद्वानां पञ्चानां वृत्तीनां क्रमेण कथनम् । कल्याणवृत्तिशब्देन उपासादितत्तयोऽत्र निबद्धा इति सूच्यस्यार्थस्य सूचनं च पूर्ववदेव । अत्र सनाद्यन्तेत्यादेस्सौत्रनिर्दे. शानुवादरूपत्वान्न ङमुडागमप्रसक्तिरित्यवधेयम् । अतएव "द्वाद शामी सनादयः । एतच्छास्त्रमुणादिषु । धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम्' इत्यदयो ङमुडघटिताः प्रयोगास्संगच्छन्ते ॥
यथावा
यत्तु स्वार्थ द्रव्यं नालिङ्गति तव पदाब्जमब्जाक्ष । संख्यातिगमपि नृणां तन स्यात्प्रीति. कारकं विदुषाम् ॥ १७८९ ॥