________________
DAS
अलंकार मणिद्दारे
लक्षकं पुण्डरीकाक्षत्वं अपहतपाप्मत्वं सर्वलोककाशित्वादिगुणाकरत्वं चोक्तं भवति । अत्र 'अपहतपाप्मा' इत्यादि 'सत्य संकल्प:' इत्यन्ताः निरवयंनिरञ्जनम् । यस्सर्वज्ञः' इत्यादिश्रुतयोऽप्यनुसंधेयोः । अतएव सुभगं शोभनः भगः
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसरिश्रयः । ज्ञानवैराग्यचैव षण्णां भग इतीरणा ॥
इत्युक्तं षाड्गुण्यं यस्य तं तथोक्तं भगवच्छन्दवाच्यमिति यावत् | शब्देकगम्यं तं त्वापनिषदं पुरुषम् ' इति श्रुतेः 'शास्त्रयोनित्वात् इति सूत्राच्च । उपदर्शितमस्य रूपादिकं शास्त्रक निम्यमिति भावः । इह त्वां धर्मंग --
कसम
सबै
विधिः । ए में धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा ॥
इत्युक्तेन अर्चनवन्दनस्तवनायुत्तम धर्मेण चेतसः विषयं तनुयां विशुद्धेन मनसा गृह्णीयां 'मनसा तु विशुद्धेन' इति श्रुतेः । अत्र शब्दस्पर्शरूपरसगन्धानां लोकवेदप्रसिद्धानां पञ्चानां विषयाणां प्रकृतानन्ययिनां कमिक उपन्यासः । विषयमित्यनेन क्रमविन्यस्ता इमे विषय इति सूच्यस्यार्थस्य सूचनान्मुद्रालंकारश्च । तदुत्तंसितेयं रत्नावळीत ध्येयम् ॥
सभावा-
शुभकृतिदायी समासहस्रं त्वदेकशेषं माम् ! कल्याणवृत्तिमच्युत कलय सनाद्यन्तधातुरुपस्त्वम् ।। १७८८ ॥