SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ रत्नावळीसरः (७७) 227 कारः साचिव्यं यया सा तथोक्ता श्रीमती लीला सारथ्यलीला यस्य स तथोक्तः नीलोत्पलोज्ज्वलः स पुमान् अवतु । मामिति शेषः। अत्र ‘अरविन्दमशोकं च' इत्यादिप्रसिद्धक्रमपञ्चबाणन्यसनम् ॥ यथावाप्राणयितारं स्वकथापानविधातृन्पिशङ्गसंव्यानम् । कलयेय मुदाऽनन्तम् समानयन हृदयपुण्डरीकं तम् ॥ १७८६ ॥ स्वकथापनविधातन् जनान् प्राणयितारं । पिशङ्गसंव्यानं . पीताम्बरोतरीयं 'संव्यानमुत्तरीयं स्यात्' इत्यमरः । तं सकललोकवेदप्रसिद्धं अनन्तं भगवन्तं हृदयपुण्डरीकं समानयन् प्रापयन् सन् मुदा कलयेय इति योजना । अत्र श्रुत्यादिप्रसिद्धानां प्राणापानव्यानोदानसमानानां क्रमिको न्यासः॥ यथावा शब्दैकगम्यमुज्झितदोषस्पर्श निरूपणातिगसुगुणम् । तामरसनयन तनुयां सुभगं धर्मेण चेतसो विषयं त्वाम् ॥ १७८७ ॥ हे तामरसनयन! उज्झितदोषस्पर्श निरूपणातिगाः वामनसाविषयाः सुगुणाः यस्य तं 'यतो वाचो निवर्तन्ते' इति श्रुतेः । अनेन पदत्रितयेन ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी स एष सर्वेभ्यः पाप्मभ्य उदितः। स एष ये चास्मात्पराञ्चो लोका. स्तेषां चेष्टे देवकामानाम् ' इत्यन्तरादित्यविद्योक्तं दिव्यमङ्गळविग्र.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy