________________
यथावा
रत्नावळीसर: (७७)
223
धन्यश्चातकधर्मा यस्तत्प्रीत्यर्थमेव कृतकर्मा | कामं तमम्बुजाक्षं ध्यायति सानन्दबाष्पपरिमोक्षम् ॥ १७७८ ॥
चातकस्य धर्म इव धर्मः ऐकान्त्यरूपो यस्य स तथोक्तः । पुमान् चातकवृत्तिः प्रपन्न इत्यर्थः । ' प्रपन्नश्चातको यद्वत्' इति स्मरणात् । धन्यः । अन्यत्सुगमम् । अत्रापि चतुर्षु चरणेषु क्रमेण धर्मार्थकाममोक्षाणां चतुर्णी पुरुषार्थानां पूर्ववदेव प्रतिपादनम् ॥
यथावा
सामजवरदो दानवभेदपटुर्दितिसुतेषु धृतदण्डः । भगवन्नुपायभूतो भव त्वमेवादरात्तव प्राप्तै। ॥
अत्रापि सामदानभेददण्डानां प्रकृतान्वयं विना क्रमेण न्यसनम् । उपायभूत इति प्रकृतार्थपरेण पदेनास्मिन् पद्ये उपदर्शितोपायनामानि निबद्धानीति सूच्यार्थस्यापि सूचानान्मुद्रालंकारश्चेति तच्छेखरितेयं रत्नावळीति विशेषः ॥
यथावा
ब्रह्मनुतो नलिनाक्ष त्रासहरस्फाटिकत्विषा वै श्येतः । आशूद्रावितदुरितश्चातुर्वण्यै धराधरः प्रथयति ते ।। १७८० ॥
हे नलिनाक्ष ! ब्रह्मणा चतुर्मुखेन नुतः । त्रासहरः भयहारी । स्फाटिकत्विषा श्येतः श्वेतः । ' शुक्लशुभ्रशुचिश्वेतविशदश्येत