SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ रत्नावळीसर: (७७) भुवनानां अपां पतिः वरुणः । पक्षे लोकानामधिनाथः । जग त्प्राणः समीरणः जगदुजीवयिता च । 215 न प्राणेन नापानेन मतों जीवति कश्चन । इतरेण जीवन्ति यस्मिन्नेतावुभौ श्रितौ ॥ तु इति श्रुतेः । पुण्यजनेड्यः कुबेरः सुकृतिजनस्तुतश्च । शिवः शर्वः मङ्गळमूर्तिश्च 'शाश्वतं शिवमच्युतम्' इति श्रुतेः । अत्र प्रसिद्धसहपाठानामष्टानामिन्द्रादिलोकपालानामुपरञ्जकतया प्रकृ तान्वयिनां क्रमेण न्यसनम । उपरञ्जकता चारोप्यमाणता । तदुक्तं'उपरञ्जकतामेति विषयी रूपकं तदा' इति । अत्र हि श्रीनिवा सस्य इन्द्रादितया उपरञ्जनम् ॥ यथावा--- भास्वान् राजा पार्थिव एष बुधो वाक्पतिश्च काव्यप्रथितः । मैत्रयाख्यातश्चोत्तम उच्छ्रित जयकेतुराश्रितस्त्वां भगवन् ॥ १७६१ ॥ पृथिव्यां विदितः पार्थिवः ' तत्र विदितः' इत्यधिकारे ' सर्व - ' भूमिपृथिवीभ्यामणत्र' इत्यम् । पक्षे पृथिव्यां जातः पार्थिवः । भौम इत्यर्थः । काव्येन प्रथितः स्वविषयकप्रबन्धप्रख्यातकीर्तिरि त्यर्थः । स्वप्रणीतेन काव्येन प्रख्यात इति वा पक्षे काव्य इति प्रथितः । मैत्रया सर्वभूतसुहृत्तया ख्यातः । अन्यत्र मित्रस्य भानोः अपत्यं मैत्रिः मैत्रिरिति आख्यातः रविसुतश्शनिरित्यर्थः । उत्तमः श्रेष्ठः । पक्षे उन्नतं च तत् तमः राहुरित्यर्थः । 'तमस्तु राहुः इत्यमरः । उच्छ्रितः जयकेतुः जयध्वजो यस्य सः । पक्षे उच्छ्रितजयश्चासौ केतुश्व । शिष्टं स्पष्टम् । अत्र भास्वदादिपदैः वर्णनीयस्य C "
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy