________________
पर्यायालङ्कारसरः (५३)
इदं स्वस्मिन्नेव भगवतो भूयसी कृपेत्यभिमन्यमानस्य कवेर्वचनम् । अत्र करुणाया उत्तरोत्तरमाधारसङ्कोचात्सङ्कोचपर्यायोऽयम् ॥
यथावा
13
परमेष्ठिपदान्महतो गिरिशजटाजूटकोटरे लना | अरविन्दवासिनि ततो लीना मन्दस्मितेऽम्ब तव गङ्गा ॥ १४३० ॥
अत्र गङ्गाया उत्तरांत्तरमाधारसङ्कोचः । अतिशयोक्तचनुप्राणितत्वमुभयत्र तुल्यम् । पूर्वमुदाहरणमुत्प्रेक्षाशिरस्कं, इदं तु वक्ष्यमाणमीलितशिरस्क मिति भिदा ॥
विकासपर्यायो यथा—
अम्ब यदैश्वर्यं त्वयि संबन्धात्तव तदम्बुजाक्षेऽपि। संबद्धं किं बहुना त्रयम्बकमुखसुरकदम्बकेSपिं ततः ।। १४३१ ॥
अम्बुजाक्षे भगवति श्रीनिवासे । अत्रैश्वर्यस्य पूर्वपूर्वाधारापरित्यागेनैवाधारान्तरसंक्रमणम् । विकास पर्यायोऽयम् ॥
यथावा
वक्षस्पेक्ष्यत ते कौस्तुभसौवस्तिके कठोरत्वम् । एतर्हि पातकान्मम चेतस्यपि दैत्यशातनोदीतम् ॥ १४३२ ॥